Original

विधिवत्कल्पितं शुभ्रं महाम्बुदनिनादिनम् ।सज्जयन्त्रोपकरणं द्विषतां रोमहर्षणम् ॥ ६७ ॥

Segmented

विधिवत् कल्पितम् शुभ्रम् महा-अम्बुद-निनादिनम् सज्ज-यन्त्र-उपकरणम् द्विषताम् रोमहर्षणम्

Analysis

Word Lemma Parse
विधिवत् विधिवत् pos=i
कल्पितम् कल्पय् pos=va,g=m,c=2,n=s,f=part
शुभ्रम् शुभ्र pos=a,g=m,c=2,n=s
महा महत् pos=a,comp=y
अम्बुद अम्बुद pos=n,comp=y
निनादिनम् निनादिन् pos=a,g=m,c=2,n=s
सज्ज सज्ज pos=a,comp=y
यन्त्र यन्त्र pos=n,comp=y
उपकरणम् उपकरण pos=n,g=m,c=2,n=s
द्विषताम् द्विष् pos=va,g=m,c=6,n=p,f=part
रोमहर्षणम् रोमहर्षण pos=a,g=m,c=2,n=s