Original

मुहूर्तमिव तौ गत्वा नर्दमाने युधिष्ठिरे ।स्थित्वा ततो मद्रपतिरन्यं स्यन्दनमास्थितः ॥ ६६ ॥

Segmented

मुहूर्तम् इव तौ गत्वा नर्दमाने युधिष्ठिरे स्थित्वा ततो मद्र-पतिः अन्यम् स्यन्दनम् आस्थितः

Analysis

Word Lemma Parse
मुहूर्तम् मुहूर्त pos=n,g=n,c=2,n=s
इव इव pos=i
तौ तद् pos=n,g=m,c=1,n=d
गत्वा गम् pos=vi
नर्दमाने नर्द् pos=va,g=m,c=7,n=s,f=part
युधिष्ठिरे युधिष्ठिर pos=n,g=m,c=7,n=s
स्थित्वा स्था pos=vi
ततो ततस् pos=i
मद्र मद्र pos=n,comp=y
पतिः पति pos=n,g=m,c=1,n=s
अन्यम् अन्य pos=n,g=m,c=2,n=s
स्यन्दनम् स्यन्दन pos=n,g=m,c=2,n=s
आस्थितः आस्था pos=va,g=m,c=1,n=s,f=part