Original

ततो मद्राधिपं द्रौणिरभ्यधावत्तथाकृतम् ।आरोप्य चैनं स्वरथं त्वरमाणः प्रदुद्रुवे ॥ ६५ ॥

Segmented

ततो मद्र-अधिपम् द्रौणिः अभ्यधावत् तथाकृतम् आरोप्य च एनम् स्व-रथम् त्वरमाणः प्रदुद्रुवे

Analysis

Word Lemma Parse
ततो ततस् pos=i
मद्र मद्र pos=n,comp=y
अधिपम् अधिप pos=n,g=m,c=2,n=s
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
अभ्यधावत् अभिधाव् pos=v,p=3,n=s,l=lan
तथाकृतम् तथाकृत pos=a,g=m,c=2,n=s
आरोप्य आरोपय् pos=vi
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
स्व स्व pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
त्वरमाणः त्वर् pos=va,g=m,c=1,n=s,f=part
प्रदुद्रुवे प्रद्रु pos=v,p=3,n=s,l=lit