Original

ततोऽस्य दीप्यमानेन पीतेन निशितेन च ।प्रमुखे वर्तमानस्य भल्लेनापाहरद्ध्वजम् ।ततः प्रभग्नं तत्सैन्यं दौर्योधनमरिंदम ॥ ६४ ॥

Segmented

ततो ऽस्य दीप्यमानेन पीतेन निशितेन च प्रमुखे वर्तमानस्य भल्लेन अपाहरत् ध्वजम् ततः प्रभग्नम् तत् सैन्यम् दौर्योधनम् अरिंदम

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽस्य इदम् pos=n,g=m,c=6,n=s
दीप्यमानेन दीप् pos=va,g=m,c=3,n=s,f=part
पीतेन पीत pos=a,g=m,c=3,n=s
निशितेन निशा pos=va,g=m,c=3,n=s,f=part
pos=i
प्रमुखे प्रमुख pos=n,g=n,c=7,n=s
वर्तमानस्य वृत् pos=va,g=m,c=6,n=s,f=part
भल्लेन भल्ल pos=n,g=m,c=3,n=s
अपाहरत् अपहृ pos=v,p=3,n=s,l=lan
ध्वजम् ध्वज pos=n,g=m,c=2,n=s
ततः ततस् pos=i
प्रभग्नम् प्रभञ्ज् pos=va,g=n,c=1,n=s,f=part
तत् तद् pos=n,g=n,c=1,n=s
सैन्यम् सैन्य pos=n,g=n,c=1,n=s
दौर्योधनम् दौर्योधन pos=a,g=n,c=1,n=s
अरिंदम अरिंदम pos=a,g=m,c=8,n=s