Original

अथास्य निजघानाश्वांश्चतुरो नतपर्वभिः ।द्वाभ्यामथ शिताग्राभ्यामुभौ च पार्ष्णिसारथी ॥ ६३ ॥

Segmented

अथ अस्य निजघान अश्वान् चतुरः नत-पर्वभिः द्वाभ्याम् अथ शित-अग्राभ्याम् उभौ च पार्ष्णिसारथी

Analysis

Word Lemma Parse
अथ अथ pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
निजघान निहन् pos=v,p=3,n=s,l=lit
अश्वान् अश्व pos=n,g=m,c=2,n=p
चतुरः चतुर् pos=n,g=m,c=2,n=p
नत नम् pos=va,comp=y,f=part
पर्वभिः पर्वन् pos=n,g=m,c=3,n=p
द्वाभ्याम् द्वि pos=n,g=m,c=3,n=d
अथ अथ pos=i
शित शा pos=va,comp=y,f=part
अग्राभ्याम् अग्र pos=n,g=m,c=3,n=d
उभौ उभ् pos=n,g=m,c=2,n=d
pos=i
पार्ष्णिसारथी पार्ष्णिसारथि pos=n,g=m,c=2,n=d