Original

सोऽन्यत्कार्मुकमादाय शल्यं शरशतैस्त्रिभिः ।अविध्यत्कार्मुकं चास्य क्षुरेण निरकृन्तत ॥ ६२ ॥

Segmented

सो ऽन्यत् कार्मुकम् आदाय शल्यम् शर-शतैः त्रिभिः अविध्यत् कार्मुकम् च अस्य क्षुरेण निरकृन्तत

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽन्यत् अन्य pos=n,g=n,c=2,n=s
कार्मुकम् कार्मुक pos=n,g=n,c=2,n=s
आदाय आदा pos=vi
शल्यम् शल्य pos=n,g=m,c=2,n=s
शर शर pos=n,comp=y
शतैः शत pos=n,g=n,c=3,n=p
त्रिभिः त्रि pos=n,g=n,c=3,n=p
अविध्यत् व्यध् pos=v,p=3,n=s,l=lan
कार्मुकम् कार्मुक pos=n,g=n,c=2,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
क्षुरेण क्षुर pos=n,g=m,c=3,n=s
निरकृन्तत निष्कृत् pos=v,p=3,n=s,l=lan