Original

ततः शरशतं शल्यो मुमोचाशु युधिष्ठिरे ।धनुश्चास्य शिताग्रेण बाणेन निरकृन्तत ॥ ६१ ॥

Segmented

ततः शर-शतम् शल्यो मुमोच आशु युधिष्ठिरे धनुः च अस्य शित-अग्रेण बाणेन निरकृन्तत

Analysis

Word Lemma Parse
ततः ततस् pos=i
शर शर pos=n,comp=y
शतम् शत pos=n,g=n,c=2,n=s
शल्यो शल्य pos=n,g=m,c=1,n=s
मुमोच मुच् pos=v,p=3,n=s,l=lit
आशु आशु pos=i
युधिष्ठिरे युधिष्ठिर pos=n,g=m,c=7,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
शित शा pos=va,comp=y,f=part
अग्रेण अग्र pos=n,g=m,c=3,n=s
बाणेन बाण pos=n,g=m,c=3,n=s
निरकृन्तत निष्कृत् pos=v,p=3,n=s,l=lan