Original

द्रौपदेया नरेन्द्रांश्च भूयिष्ठं समवारयन् ।द्रोणपुत्रं च पाञ्चाल्यः शिखण्डी समवारयत् ॥ ६ ॥

Segmented

द्रौपदेया नरेन्द्रान् च भूयिष्ठम् समवारयन् द्रोणपुत्रम् च पाञ्चाल्यः शिखण्डी समवारयत्

Analysis

Word Lemma Parse
द्रौपदेया द्रौपदेय pos=n,g=m,c=1,n=p
नरेन्द्रान् नरेन्द्र pos=n,g=m,c=2,n=p
pos=i
भूयिष्ठम् भूयिष्ठ pos=a,g=n,c=2,n=s
समवारयन् संवारय् pos=v,p=3,n=p,l=lan
द्रोणपुत्रम् द्रोणपुत्र pos=n,g=m,c=2,n=s
pos=i
पाञ्चाल्यः पाञ्चाल्य pos=n,g=m,c=1,n=s
शिखण्डी शिखण्डिन् pos=n,g=m,c=1,n=s
समवारयत् संवारय् pos=v,p=3,n=s,l=lan