Original

शल्यो वा पाण्डवं हत्वा दद्याद्दुर्योधनाय गाम् ।इतीव निश्चयो नाभूद्योधानां तत्र भारत ॥ ५९ ॥

Segmented

शल्यो वा पाण्डवम् हत्वा दद्याद् दुर्योधनाय गाम् इति इव निश्चयो न अभूत् योधानाम् तत्र भारत

Analysis

Word Lemma Parse
शल्यो शल्य pos=n,g=m,c=1,n=s
वा वा pos=i
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s
हत्वा हन् pos=vi
दद्याद् दा pos=v,p=3,n=s,l=vidhilin
दुर्योधनाय दुर्योधन pos=n,g=m,c=4,n=s
गाम् गो pos=n,g=,c=2,n=s
इति इति pos=i
इव इव pos=i
निश्चयो निश्चय pos=n,g=m,c=1,n=s
pos=i
अभूत् भू pos=v,p=3,n=s,l=lun
योधानाम् योध pos=n,g=m,c=6,n=p
तत्र तत्र pos=i
भारत भारत pos=n,g=m,c=8,n=s