Original

दृष्ट्वा सर्वाणि सैन्यानि नाध्यवस्यंस्तयोर्जयम् ।हत्वा मद्राधिपं पार्थो भोक्ष्यतेऽद्य वसुंधराम् ॥ ५८ ॥

Segmented

दृष्ट्वा सर्वाणि सैन्यानि न अध्यवस्यन् तयोः जयम् हत्वा मद्र-अधिपम् पार्थो भोक्ष्यते ऽद्य वसुंधराम्

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
सर्वाणि सर्व pos=n,g=n,c=2,n=p
सैन्यानि सैन्य pos=n,g=n,c=2,n=p
pos=i
अध्यवस्यन् अध्यवसो pos=va,g=m,c=1,n=s,f=part
तयोः तद् pos=n,g=m,c=6,n=d
जयम् जय pos=n,g=m,c=2,n=s
हत्वा हन् pos=vi
मद्र मद्र pos=n,comp=y
अधिपम् अधिप pos=n,g=m,c=2,n=s
पार्थो पार्थ pos=n,g=m,c=1,n=s
भोक्ष्यते भुज् pos=v,p=3,n=s,l=lrt
ऽद्य अद्य pos=i
वसुंधराम् वसुंधरा pos=n,g=f,c=2,n=s