Original

व्यदृश्येतां तदा राजन्कङ्कपत्रिभिराहवे ।उद्भिन्नरुधिरौ शूरौ मद्रराजयुधिष्ठिरौ ॥ ५६ ॥

Segmented

व्यदृश्येताम् तदा राजन् कङ्क-पत्त्रिन् आहवे उद्भिद्-रुधिरौ शूरौ मद्र-राज-युधिष्ठिरौ

Analysis

Word Lemma Parse
व्यदृश्येताम् विदृश् pos=v,p=3,n=d,l=lan
तदा तदा pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
कङ्क कङ्क pos=n,comp=y
पत्त्रिन् पत्त्रिन् pos=a,g=m,c=3,n=p
आहवे आहव pos=n,g=m,c=7,n=s
उद्भिद् उद्भिद् pos=va,comp=y,f=part
रुधिरौ रुधिर pos=n,g=m,c=1,n=d
शूरौ शूर pos=n,g=m,c=1,n=d
मद्र मद्र pos=n,comp=y
राज राजन् pos=n,comp=y
युधिष्ठिरौ युधिष्ठिर pos=n,g=m,c=1,n=d