Original

शल्यस्तु शरवर्षेण युधिष्ठिरमवाकिरत् ।मद्रराजं च कौन्तेयः शरवर्षैरवाकिरत् ॥ ५५ ॥

Segmented

शल्यः तु शर-वर्षेण युधिष्ठिरम् अवाकिरत् मद्र-राजम् च कौन्तेयः शर-वर्षैः अवाकिरत्

Analysis

Word Lemma Parse
शल्यः शल्य pos=n,g=m,c=1,n=s
तु तु pos=i
शर शर pos=n,comp=y
वर्षेण वर्ष pos=n,g=m,c=3,n=s
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
अवाकिरत् अवकृ pos=v,p=3,n=s,l=lan
मद्र मद्र pos=n,comp=y
राजम् राज pos=n,g=m,c=2,n=s
pos=i
कौन्तेयः कौन्तेय pos=n,g=m,c=1,n=s
शर शर pos=n,comp=y
वर्षैः वर्ष pos=n,g=m,c=3,n=p
अवाकिरत् अवकृ pos=v,p=3,n=s,l=lan