Original

ततस्तौ तु सुसंरब्धौ प्रध्माप्य सलिलोद्भवौ ।समाहूय तदान्योन्यं भर्त्सयन्तौ समीयतुः ॥ ५४ ॥

Segmented

ततस् तौ तु सु संरब्धौ प्रध्माप्य सलिलोद्भवौ समाहूय तदा अन्योन्यम् भर्त्सयन्तौ समीयतुः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तौ तद् pos=n,g=m,c=1,n=d
तु तु pos=i
सु सु pos=i
संरब्धौ संरभ् pos=va,g=m,c=1,n=d,f=part
प्रध्माप्य प्रध्मापय् pos=vi
सलिलोद्भवौ सलिलोद्भव pos=n,g=m,c=2,n=d
समाहूय समाह्वा pos=vi
तदा तदा pos=i
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
भर्त्सयन्तौ भर्त्सय् pos=va,g=m,c=1,n=d,f=part
समीयतुः समि pos=v,p=3,n=d,l=lit