Original

तस्य तच्चरितं दृष्ट्वा संग्रामे भीमकर्मणः ।वित्रेसुस्तावकाः सर्वे शल्यस्त्वेनं समभ्ययात् ॥ ५३ ॥

Segmented

तस्य तत् चरितम् दृष्ट्वा संग्रामे भीम-कर्मणः वित्रेसुः तावकाः सर्वे शल्यः तु एनम् समभ्ययात्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
चरितम् चरित pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
संग्रामे संग्राम pos=n,g=m,c=7,n=s
भीम भीम pos=a,comp=y
कर्मणः कर्मन् pos=n,g=m,c=6,n=s
वित्रेसुः वित्रस् pos=v,p=3,n=p,l=lit
तावकाः तावक pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
शल्यः शल्य pos=n,g=m,c=1,n=s
तु तु pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
समभ्ययात् समभिया pos=v,p=3,n=s,l=lun