Original

शून्यमायोधनं कृत्वा शरवर्षैः समन्ततः ।अभ्यद्रवत मद्रेशं तिष्ठ शल्येति चाब्रवीत् ॥ ५२ ॥

Segmented

शून्यम् आयोधनम् कृत्वा शर-वर्षैः समन्ततः अभ्यद्रवत मद्र-ईशम् तिष्ठ शल्य-इति च अब्रवीत्

Analysis

Word Lemma Parse
शून्यम् शून्य pos=a,g=n,c=2,n=s
आयोधनम् आयोधन pos=n,g=n,c=2,n=s
कृत्वा कृ pos=vi
शर शर pos=n,comp=y
वर्षैः वर्ष pos=n,g=m,c=3,n=p
समन्ततः समन्ततः pos=i
अभ्यद्रवत अभिद्रु pos=v,p=3,n=s,l=lan
मद्र मद्र pos=n,comp=y
ईशम् ईश pos=n,g=m,c=2,n=s
तिष्ठ स्था pos=v,p=2,n=s,l=lot
शल्य शल्य pos=n,comp=y
इति इति pos=i
pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan