Original

साश्वारोहांश्च तुरगान्पत्तींश्चैव सहस्रशः ।व्यपोथयत संग्रामे क्रुद्धो रुद्रः पशूनिव ॥ ५१ ॥

Segmented

स अश्व-आरोहान् च तुरगान् पत्तीन् च एव सहस्रशः व्यपोथयत संग्रामे क्रुद्धो रुद्रः पशून् इव

Analysis

Word Lemma Parse
pos=i
अश्व अश्व pos=n,comp=y
आरोहान् आरोह pos=n,g=m,c=2,n=p
pos=i
तुरगान् तुरग pos=n,g=m,c=2,n=p
पत्तीन् पत्ति pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
सहस्रशः सहस्रशस् pos=i
व्यपोथयत विपोथय् pos=v,p=3,n=s,l=lan
संग्रामे संग्राम pos=n,g=m,c=7,n=s
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
रुद्रः रुद्र pos=n,g=m,c=1,n=s
पशून् पशु pos=n,g=m,c=2,n=p
इव इव pos=i