Original

साश्वसूतध्वजरथान्रथिनः पातयन्बहून् ।आक्रीडदेको बलवान्पवनस्तोयदानिव ॥ ५० ॥

Segmented

स अश्व-सूत-ध्वज-रथान् रथिनः पातयन् बहून् आक्रीडद् एको बलवान् पवनः तोयदान् इव

Analysis

Word Lemma Parse
pos=i
अश्व अश्व pos=n,comp=y
सूत सूत pos=n,comp=y
ध्वज ध्वज pos=n,comp=y
रथान् रथ pos=n,g=m,c=2,n=p
रथिनः रथिन् pos=a,g=m,c=2,n=p
पातयन् पातय् pos=va,g=m,c=1,n=s,f=part
बहून् बहु pos=a,g=m,c=2,n=p
आक्रीडद् आक्रीड् pos=v,p=3,n=s,l=lan
एको एक pos=n,g=m,c=1,n=s
बलवान् बलवत् pos=a,g=m,c=1,n=s
पवनः पवन pos=n,g=m,c=1,n=s
तोयदान् तोयद pos=n,g=m,c=2,n=p
इव इव pos=i