Original

शकुनिं सहदेवस्तु सहसैन्यमवारयत् ।नकुलः पार्श्वतः स्थित्वा मद्रराजमवैक्षत ॥ ५ ॥

Segmented

शकुनिम् सहदेवः तु सह सैन्यम् अवारयत् नकुलः पार्श्वतः स्थित्वा मद्र-राजम् अवैक्षत

Analysis

Word Lemma Parse
शकुनिम् शकुनि pos=n,g=m,c=2,n=s
सहदेवः सहदेव pos=n,g=m,c=1,n=s
तु तु pos=i
सह सह pos=i
सैन्यम् सैन्य pos=n,g=m,c=2,n=s
अवारयत् वारय् pos=v,p=3,n=s,l=lan
नकुलः नकुल pos=n,g=m,c=1,n=s
पार्श्वतः पार्श्वतस् pos=i
स्थित्वा स्था pos=vi
मद्र मद्र pos=n,comp=y
राजम् राज pos=n,g=m,c=2,n=s
अवैक्षत अवेक्ष् pos=v,p=3,n=s,l=lan