Original

यां यां प्रत्युद्ययौ सेनां तां तां ज्येष्ठः स पाण्डवः ।शरैरपातयद्राजन्गिरीन्वज्रैरिवोत्तमैः ॥ ४९ ॥

Segmented

याम् याम् प्रत्युद्ययौ सेनाम् ताम् ताम् ज्येष्ठः स पाण्डवः शरैः अपातयद् राजन् गिरीन् वज्रैः इव उत्तमेभिः

Analysis

Word Lemma Parse
याम् यद् pos=n,g=f,c=2,n=s
याम् यद् pos=n,g=f,c=2,n=s
प्रत्युद्ययौ प्रत्युद्या pos=v,p=3,n=s,l=lit
सेनाम् सेना pos=n,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
ज्येष्ठः ज्येष्ठ pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
शरैः शर pos=n,g=m,c=3,n=p
अपातयद् पातय् pos=v,p=3,n=s,l=lan
राजन् राजन् pos=n,g=m,c=8,n=s
गिरीन् गिरि pos=n,g=m,c=2,n=p
वज्रैः वज्र pos=n,g=n,c=3,n=p
इव इव pos=i
उत्तमेभिः उत्तम pos=a,g=n,c=3,n=p