Original

तत्राद्भुतमपश्याम कुन्तीपुत्रे युधिष्ठिरे ।पुरा भूत्वा मृदुर्दान्तो यत्तदा दारुणोऽभवत् ॥ ४७ ॥

Segmented

तत्र अद्भुतम् अपश्याम कुन्ती-पुत्रे युधिष्ठिरे पुरा भूत्वा मृदुः दान्तो यत् तदा दारुणो ऽभवत्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
अद्भुतम् अद्भुत pos=n,g=n,c=2,n=s
अपश्याम पश् pos=v,p=1,n=p,l=lan
कुन्ती कुन्ती pos=n,comp=y
पुत्रे पुत्र pos=n,g=m,c=7,n=s
युधिष्ठिरे युधिष्ठिर pos=n,g=m,c=7,n=s
पुरा पुरा pos=i
भूत्वा भू pos=vi
मृदुः मृदु pos=a,g=m,c=1,n=s
दान्तो दम् pos=va,g=m,c=1,n=s,f=part
यत् यत् pos=i
तदा तदा pos=i
दारुणो दारुण pos=a,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan