Original

तमभ्यधावत्त्राणार्थं द्रोणपुत्रो महारथः ।कृपश्च कृतवर्मा च पुत्रं तेऽभिपरीप्सवः ॥ ४४ ॥

Segmented

तम् अभ्यधावत् त्राण-अर्थम् द्रोणपुत्रो महा-रथः कृपः च कृतवर्मा च पुत्रम् ते ऽभिपरीप्सवः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अभ्यधावत् अभिधाव् pos=v,p=3,n=s,l=lan
त्राण त्राण pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
द्रोणपुत्रो द्रोणपुत्र pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
कृपः कृप pos=n,g=m,c=1,n=s
pos=i
कृतवर्मा कृतवर्मन् pos=n,g=m,c=1,n=s
pos=i
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
ऽभिपरीप्सवः अभिपरीप्सु pos=a,g=m,c=1,n=p