Original

हतसूता हयास्तस्य रथमादाय भारत ।व्यद्रवन्त दिशो राजन्हाहाकारस्तदाभवत् ॥ ४३ ॥

Segmented

हत-सूताः हयाः तस्य रथम् आदाय भारत व्यद्रवन्त दिशो राजन् हाहाकारः तदा भवत्

Analysis

Word Lemma Parse
हत हन् pos=va,comp=y,f=part
सूताः सूत pos=n,g=m,c=1,n=p
हयाः हय pos=n,g=m,c=1,n=p
तस्य तद् pos=n,g=m,c=6,n=s
रथम् रथ pos=n,g=m,c=2,n=s
आदाय आदा pos=vi
भारत भारत pos=n,g=m,c=8,n=s
व्यद्रवन्त विद्रु pos=v,p=3,n=p,l=lan
दिशो दिश् pos=n,g=f,c=2,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
हाहाकारः हाहाकार pos=n,g=m,c=1,n=s
तदा तदा pos=i
भवत् भू pos=v,p=3,n=s,l=lan