Original

तस्मिन्मोहमनुप्राप्ते पुनरेव वृकोदरः ।यन्तुरेव शिरः कायात्क्षुरप्रेणाहरत्तदा ॥ ४२ ॥

Segmented

तस्मिन् मोहम् अनुप्राप्ते पुनः एव वृकोदरः यन्तुः एव शिरः कायात् क्षुरप्रेण आहरत् तदा

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
मोहम् मोह pos=n,g=m,c=2,n=s
अनुप्राप्ते अनुप्राप् pos=va,g=m,c=7,n=s,f=part
पुनः पुनर् pos=i
एव एव pos=i
वृकोदरः वृकोदर pos=n,g=m,c=1,n=s
यन्तुः यन्तृ pos=n,g=m,c=6,n=s
एव एव pos=i
शिरः शिरस् pos=n,g=n,c=2,n=s
कायात् काय pos=n,g=m,c=5,n=s
क्षुरप्रेण क्षुरप्र pos=n,g=m,c=3,n=s
आहरत् आहृ pos=v,p=3,n=s,l=lan
तदा तदा pos=i