Original

स च्छिन्नधन्वा तेजस्वी रथशक्त्या सुतं तव ।बिभेदोरसि विक्रम्य स रथोपस्थ आविशत् ॥ ४१ ॥

Segmented

बिभेद उरसि विक्रम्य स रथोपस्थ आविशत्

Analysis

Word Lemma Parse
बिभेद भिद् pos=v,p=3,n=s,l=lit
उरसि उरस् pos=n,g=n,c=7,n=s
विक्रम्य विक्रम् pos=vi
तद् pos=n,g=m,c=1,n=s
रथोपस्थ रथोपस्थ pos=n,g=m,c=7,n=s
आविशत् आविश् pos=v,p=3,n=s,l=lan