Original

पुनश्चास्य धनुश्चित्रं गजराजकरोपमम् ।क्षुरेण शितधारेण प्रचकर्त नराधिपः ॥ ४० ॥

Segmented

पुनः च अस्य धनुः चित्रम् गज-राज-कर-उपमम् क्षुरेण शित-धारेण प्रचकर्त नराधिपः

Analysis

Word Lemma Parse
पुनः पुनर् pos=i
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
चित्रम् चित्र pos=a,g=n,c=2,n=s
गज गज pos=n,comp=y
राज राजन् pos=n,comp=y
कर कर pos=n,comp=y
उपमम् उपम pos=a,g=n,c=2,n=s
क्षुरेण क्षुर pos=n,g=m,c=3,n=s
शित शा pos=va,comp=y,f=part
धारेण धारा pos=n,g=m,c=3,n=s
प्रचकर्त प्रकृत् pos=v,p=3,n=s,l=lit
नराधिपः नराधिप pos=n,g=m,c=1,n=s