Original

ततो धनंजयः क्रुद्धः कृपं सह पदानुगैः ।अवाकिरच्छरौघेण कृतवर्माणमेव च ॥ ४ ॥

Segmented

ततो धनंजयः क्रुद्धः कृपम् सह पदानुगैः अवाकिरत् शर-ओघेन कृतवर्माणम् एव च

Analysis

Word Lemma Parse
ततो ततस् pos=i
धनंजयः धनंजय pos=n,g=m,c=1,n=s
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
कृपम् कृप pos=n,g=m,c=2,n=s
सह सह pos=i
पदानुगैः पदानुग pos=a,g=m,c=3,n=p
अवाकिरत् अवकृ pos=v,p=3,n=s,l=lan
शर शर pos=n,comp=y
ओघेन ओघ pos=n,g=m,c=3,n=s
कृतवर्माणम् कृतवर्मन् pos=n,g=m,c=2,n=s
एव एव pos=i
pos=i