Original

सकिङ्किणीकजालेन महता चारुदर्शनः ।पपात रुचिरः सिंहो भीमसेनस्य नानदन् ॥ ३९ ॥

Segmented

स किङ्किणीक-जालेन महता चारु-दर्शनः पपात रुचिरः सिंहो भीमसेनस्य नानदन्

Analysis

Word Lemma Parse
pos=i
किङ्किणीक किङ्किणीक pos=n,comp=y
जालेन जाल pos=n,g=n,c=3,n=s
महता महत् pos=a,g=n,c=3,n=s
चारु चारु pos=a,comp=y
दर्शनः दर्शन pos=n,g=m,c=1,n=s
पपात पत् pos=v,p=3,n=s,l=lit
रुचिरः रुचिर pos=a,g=m,c=1,n=s
सिंहो सिंह pos=n,g=m,c=1,n=s
भीमसेनस्य भीमसेन pos=n,g=m,c=6,n=s
नानदन् नानद् pos=va,g=m,c=1,n=s,f=part