Original

तदासीत्तुमुलं युद्धं पुनरेव जयैषिणाम् ।तावकानां परेषां च राजन्दुर्मन्त्रिते तव ॥ ३७ ॥

Segmented

तत् आसीत् तुमुलम् युद्धम् पुनः एव जय-एषिणाम् तावकानाम् परेषाम् च राजन् दुर्मन्त्रिते तव

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
तुमुलम् तुमुल pos=a,g=n,c=1,n=s
युद्धम् युद्ध pos=n,g=n,c=1,n=s
पुनः पुनर् pos=i
एव एव pos=i
जय जय pos=n,comp=y
एषिणाम् एषिन् pos=a,g=m,c=6,n=p
तावकानाम् तावक pos=a,g=m,c=6,n=p
परेषाम् पर pos=n,g=m,c=6,n=p
pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
दुर्मन्त्रिते दुर्मन्त्रित pos=a,g=m,c=7,n=s
तव त्वद् pos=n,g=,c=6,n=s