Original

भीमस्तु तव पुत्रेण रणशौण्डेन संगतः ।पाञ्चाल्यः सात्यकिश्चैव माद्रीपुत्रौ च पाण्डवौ ।शकुनिप्रमुखान्वीरान्प्रत्यगृह्णन्समन्ततः ॥ ३६ ॥

Segmented

भीमः तु तव पुत्रेण रण-शौण्डेन संगतः पाञ्चाल्यः सात्यकिः च एव माद्री-पुत्रौ च पाण्डवौ शकुनि-प्रमुखान् वीरान् प्रत्यगृह्णन् समन्ततः

Analysis

Word Lemma Parse
भीमः भीम pos=n,g=m,c=1,n=s
तु तु pos=i
तव त्वद् pos=n,g=,c=6,n=s
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
रण रण pos=n,comp=y
शौण्डेन शौण्ड pos=a,g=m,c=3,n=s
संगतः संगम् pos=va,g=m,c=1,n=s,f=part
पाञ्चाल्यः पाञ्चाल्य pos=a,g=m,c=1,n=s
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
माद्री माद्री pos=n,comp=y
पुत्रौ पुत्र pos=n,g=m,c=1,n=d
pos=i
पाण्डवौ पाण्डव pos=n,g=m,c=1,n=d
शकुनि शकुनि pos=n,comp=y
प्रमुखान् प्रमुख pos=a,g=m,c=2,n=p
वीरान् वीर pos=n,g=m,c=2,n=p
प्रत्यगृह्णन् प्रतिग्रह् pos=v,p=3,n=p,l=lan
समन्ततः समन्ततः pos=i