Original

तावुभौ विविधैर्बाणैस्ततक्षाते परस्परम् ।शार्दूलावामिषप्रेप्सू पराक्रान्ताविवाहवे ॥ ३५ ॥

Segmented

तौ उभौ विविधैः बाणैः ततक्षाते परस्परम् शार्दूलौ आमिष-प्रेप्सु पराक्रान्तौ इव आहवे

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d
विविधैः विविध pos=a,g=m,c=3,n=p
बाणैः बाण pos=n,g=m,c=3,n=p
ततक्षाते तक्ष् pos=v,p=3,n=d,l=lit
परस्परम् परस्पर pos=n,g=m,c=2,n=s
शार्दूलौ शार्दूल pos=n,g=m,c=1,n=d
आमिष आमिष pos=n,comp=y
प्रेप्सु प्रेप्सु pos=a,g=m,c=1,n=d
पराक्रान्तौ पराक्रम् pos=va,g=m,c=1,n=d,f=part
इव इव pos=i
आहवे आहव pos=n,g=m,c=7,n=s