Original

ववर्ष शरवर्षाणि चित्रं लघु च सुष्ठु च ।न चास्य विवरं कश्चिद्ददर्श चरतो रणे ॥ ३४ ॥

Segmented

ववर्ष शर-वर्षाणि चित्रम् लघु च सुष्ठु च न च अस्य विवरम् कश्चिद् ददर्श चरतो रणे

Analysis

Word Lemma Parse
ववर्ष वृष् pos=v,p=3,n=s,l=lit
शर शर pos=n,comp=y
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
चित्रम् चित्र pos=a,g=n,c=2,n=s
लघु लघु pos=a,g=n,c=2,n=s
pos=i
सुष्ठु सुष्ठु pos=i
pos=i
pos=i
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
विवरम् विवर pos=n,g=n,c=2,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
चरतो चर् pos=va,g=m,c=6,n=s,f=part
रणे रण pos=n,g=m,c=7,n=s