Original

तथैव कुरुराजोऽपि प्रगृह्य रुचिरं धनुः ।द्रोणोपदेशान्विविधान्दर्शयानो महामनाः ॥ ३३ ॥

Segmented

तथा एव कुरु-राजः ऽपि प्रगृह्य रुचिरम् धनुः द्रोण-उपदेशान् विविधान् दर्शयानो महामनाः

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
कुरु कुरु pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
प्रगृह्य प्रग्रह् pos=vi
रुचिरम् रुचिर pos=a,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
द्रोण द्रोण pos=n,comp=y
उपदेशान् उपदेश pos=n,g=m,c=2,n=p
विविधान् विविध pos=a,g=m,c=2,n=p
दर्शयानो दर्शय् pos=va,g=m,c=1,n=s,f=part
महामनाः महामनस् pos=a,g=m,c=1,n=s