Original

शल्यस्तु समरश्लाघी धर्मराजमरिंदमम् ।ववर्ष शरवर्षेण वर्षेण मघवानिव ॥ ३२ ॥

Segmented

शल्यः तु समर-श्लाघी धर्मराजम् अरिंदमम् ववर्ष शर-वर्षेण वर्षेण मघवान् इव

Analysis

Word Lemma Parse
शल्यः शल्य pos=n,g=m,c=1,n=s
तु तु pos=i
समर समर pos=n,comp=y
श्लाघी श्लाघिन् pos=a,g=m,c=1,n=s
धर्मराजम् धर्मराज pos=n,g=m,c=2,n=s
अरिंदमम् अरिंदम pos=a,g=m,c=2,n=s
ववर्ष वृष् pos=v,p=3,n=s,l=lit
शर शर pos=n,comp=y
वर्षेण वर्ष pos=n,g=m,c=3,n=s
वर्षेण वर्ष pos=n,g=m,c=3,n=s
मघवान् मघवन् pos=n,g=,c=1,n=s
इव इव pos=i