Original

तान्प्रत्यगृह्णात्पुत्रस्ते मद्रराजश्च वीर्यवान् ।महामेघानिव बहूञ्शैलावस्तोदयावुभौ ॥ ३१ ॥

Segmented

तान् प्रत्यगृह्णात् पुत्रः ते मद्र-राजः च वीर्यवान् महा-मेघान् इव बहूञ्

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
प्रत्यगृह्णात् प्रतिग्रह् pos=v,p=3,n=s,l=lan
पुत्रः पुत्र pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
मद्र मद्र pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
pos=i
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
मेघान् मेघ pos=n,g=m,c=2,n=p
इव इव pos=i
बहूञ् बहु pos=a,g=m,c=2,n=p