Original

ह्रादेन गजघण्टानां शङ्खानां निनदेन च ।तूर्यशब्देन महता नादयन्तश्च मेदिनीम् ॥ ३० ॥

Segmented

ह्रादेन गज-घण्टानाम् शङ्खानाम् निनदेन च तूर्य-शब्देन महता नादय् च मेदिनीम्

Analysis

Word Lemma Parse
ह्रादेन ह्राद pos=n,g=m,c=3,n=s
गज गज pos=n,comp=y
घण्टानाम् घण्टा pos=n,g=f,c=6,n=p
शङ्खानाम् शङ्ख pos=n,g=m,c=6,n=p
निनदेन निनद pos=n,g=m,c=3,n=s
pos=i
तूर्य तूर्य pos=n,comp=y
शब्देन शब्द pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
नादय् नादय् pos=va,g=m,c=1,n=p,f=part
pos=i
मेदिनीम् मेदिनी pos=n,g=f,c=2,n=s