Original

ते वध्यमानाः कुरुभिः पाण्डवा नावतस्थिरे ।निवार्यमाणा भीमेन पश्यतोः कृष्णपार्थयोः ॥ ३ ॥

Segmented

ते वध्यमानाः कुरुभिः पाण्डवा न अवतस्थिरे निवार्यमाणा भीमेन पश्यतोः कृष्ण-पार्थयोः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
वध्यमानाः वध् pos=va,g=m,c=1,n=p,f=part
कुरुभिः कुरु pos=n,g=m,c=3,n=p
पाण्डवा पाण्डव pos=n,g=m,c=1,n=p
pos=i
अवतस्थिरे अवस्था pos=v,p=3,n=p,l=lit
निवार्यमाणा निवारय् pos=va,g=f,c=1,n=s,f=part
भीमेन भीम pos=n,g=m,c=3,n=s
पश्यतोः दृश् pos=va,g=m,c=6,n=d,f=part
कृष्ण कृष्ण pos=n,comp=y
पार्थयोः पार्थ pos=n,g=m,c=6,n=d