Original

तेऽभ्यधावन्त संरब्धा मद्रराजं तरस्विनः ।महता हर्षजेनाथ नादेन कुरुपुंगवाः ॥ २९ ॥

Segmented

ते ऽभ्यधावन्त संरब्धा मद्र-राजम् तरस्विनः महता हर्ष-जेन अथ नादेन कुरु-पुंगवाः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
ऽभ्यधावन्त अभिधाव् pos=v,p=3,n=p,l=lan
संरब्धा संरभ् pos=va,g=m,c=1,n=p,f=part
मद्र मद्र pos=n,comp=y
राजम् राज pos=n,g=m,c=2,n=s
तरस्विनः तरस्विन् pos=a,g=m,c=1,n=p
महता महत् pos=a,g=m,c=3,n=s
हर्ष हर्ष pos=n,comp=y
जेन pos=a,g=m,c=3,n=s
अथ अथ pos=i
नादेन नाद pos=n,g=m,c=3,n=s
कुरु कुरु pos=n,comp=y
पुंगवाः पुंगव pos=n,g=m,c=1,n=p