Original

ततः शङ्खांश्च भेरीश्च शतशश्चैव पुष्करान् ।अवादयन्त पाञ्चालाः सिंहनादांश्च नेदिरे ॥ २८ ॥

Segmented

ततः शङ्खान् च भेरी च शतशस् च एव पुष्करान् अवादयन्त पाञ्चालाः सिंहनादान् च नेदिरे

Analysis

Word Lemma Parse
ततः ततस् pos=i
शङ्खान् शङ्ख pos=n,g=m,c=2,n=p
pos=i
भेरी भेरी pos=n,g=f,c=2,n=p
pos=i
शतशस् शतशस् pos=i
pos=i
एव एव pos=i
पुष्करान् पुष्कर pos=n,g=m,c=2,n=p
अवादयन्त वादय् pos=v,p=3,n=p,l=lan
पाञ्चालाः पाञ्चाल pos=n,g=m,c=1,n=p
सिंहनादान् सिंहनाद pos=n,g=m,c=2,n=p
pos=i
नेदिरे नद् pos=v,p=3,n=p,l=lit