Original

एवमुक्तास्तथा चक्रुः सर्वे राज्ञः प्रियैषिणः ।ततः प्रहर्षः सैन्यानां पुनरासीत्तदा नृप ॥ २६ ॥

Segmented

एवम् उक्ताः तथा चक्रुः सर्वे राज्ञः प्रिय-एषिणः ततः प्रहर्षः सैन्यानाम् पुनः आसीत् तदा नृप

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्ताः वच् pos=va,g=m,c=1,n=p,f=part
तथा तथा pos=i
चक्रुः कृ pos=v,p=3,n=p,l=lit
सर्वे सर्व pos=n,g=m,c=1,n=p
राज्ञः राजन् pos=n,g=m,c=6,n=s
प्रिय प्रिय pos=a,comp=y
एषिणः एषिन् pos=a,g=m,c=1,n=p
ततः ततस् pos=i
प्रहर्षः प्रहर्ष pos=n,g=m,c=1,n=s
सैन्यानाम् सैन्य pos=n,g=m,c=6,n=p
पुनः पुनर् pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
तदा तदा pos=i
नृप नृप pos=n,g=m,c=8,n=s