Original

पुरःसरो ममाद्यास्तु भीमः शस्त्रभृतां वरः ।एवमभ्यधिकः शल्याद्भविष्यामि महामृधे ॥ २५ ॥

Segmented

पुरःसरो मे अद्य अस्तु भीमः शस्त्रभृताम् वरः एवम् अभ्यधिकः शल्याद् भविष्यामि महा-मृधे

Analysis

Word Lemma Parse
पुरःसरो पुरःसर pos=a,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
अद्य अद्य pos=i
अस्तु अस् pos=v,p=3,n=s,l=lot
भीमः भीम pos=n,g=m,c=1,n=s
शस्त्रभृताम् शस्त्रभृत् pos=n,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s
एवम् एवम् pos=i
अभ्यधिकः अभ्यधिक pos=a,g=m,c=1,n=s
शल्याद् शल्य pos=n,g=m,c=5,n=s
भविष्यामि भू pos=v,p=1,n=s,l=lrt
महा महत् pos=a,comp=y
मृधे मृध pos=n,g=m,c=7,n=s