Original

तस्य मेऽभ्यधिकं शस्त्रं सर्वोपकरणानि च ।संयुञ्जन्तु रणे क्षिप्रं शास्त्रवद्रथयोजकाः ॥ २३ ॥

Segmented

तस्य मे ऽभ्यधिकम् शस्त्रम् सर्व-उपकरणानि च संयुञ्जन्तु रणे क्षिप्रम् शास्त्र-वत् रथ-योजकाः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
मे मद् pos=n,g=,c=6,n=s
ऽभ्यधिकम् अभ्यधिक pos=a,g=n,c=2,n=s
शस्त्रम् शस्त्र pos=n,g=n,c=2,n=s
सर्व सर्व pos=n,comp=y
उपकरणानि उपकरण pos=n,g=n,c=2,n=p
pos=i
संयुञ्जन्तु संयुज् pos=v,p=3,n=p,l=lot
रणे रण pos=n,g=m,c=7,n=s
क्षिप्रम् क्षिप्रम् pos=i
शास्त्र शास्त्र pos=n,comp=y
वत् वत् pos=i
रथ रथ pos=n,comp=y
योजकाः योजक pos=n,g=m,c=1,n=p