Original

मां वा शल्यो रणे हन्ता तं वाहं भद्रमस्तु वः ।इति सत्यामिमां वाणीं लोकवीरा निबोधत ॥ २१ ॥

Segmented

माम् वा शल्यो रणे हन्ता तम् वा अहम् भद्रम् अस्तु वः इति सत्याम् इमाम् वाणीम् लोक-वीरासः निबोधत

Analysis

Word Lemma Parse
माम् मद् pos=n,g=,c=2,n=s
वा वा pos=i
शल्यो शल्य pos=n,g=m,c=1,n=s
रणे रण pos=n,g=m,c=7,n=s
हन्ता हन् pos=v,p=3,n=s,l=lrt
तम् तद् pos=n,g=m,c=2,n=s
वा वा pos=i
अहम् मद् pos=n,g=,c=1,n=s
भद्रम् भद्र pos=n,g=n,c=1,n=s
अस्तु अस् pos=v,p=3,n=s,l=lot
वः त्वद् pos=n,g=,c=6,n=p
इति इति pos=i
सत्याम् सत्य pos=a,g=f,c=2,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s
वाणीम् वाणी pos=n,g=f,c=2,n=s
लोक लोक pos=n,comp=y
वीरासः वीर pos=n,g=m,c=8,n=p
निबोधत निबुध् pos=v,p=2,n=p,l=lot