Original

साध्विमौ मातुलं युद्धे क्षत्रधर्मपुरस्कृतौ ।मदर्थं प्रतियुध्येतां मानार्हौ सत्यसंगरौ ॥ २० ॥

Segmented

साधु इमौ मातुलम् युद्धे क्षत्र-धर्म-पुरस्कृतौ मद्-अर्थम् प्रतियुध्येताम् मान-अर्हौ सत्य-संगरौ

Analysis

Word Lemma Parse
साधु साधु pos=a,g=n,c=2,n=s
इमौ इदम् pos=n,g=m,c=1,n=d
मातुलम् मातुल pos=n,g=m,c=2,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
क्षत्र क्षत्र pos=n,comp=y
धर्म धर्म pos=n,comp=y
पुरस्कृतौ पुरस्कृ pos=va,g=m,c=1,n=d,f=part
मद् मद् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
प्रतियुध्येताम् प्रतियुध् pos=v,p=3,n=d,l=lot
मान मान pos=n,comp=y
अर्हौ अर्ह pos=a,g=m,c=1,n=d
सत्य सत्य pos=a,comp=y
संगरौ संगर pos=n,g=m,c=1,n=d