Original

पीडितास्तावकाः सर्वे प्रधावन्तो रणोत्कटाः ।क्षणेनैव च पार्थांस्ते बहुत्वात्समलोडयन् ॥ २ ॥

Segmented

पीडिताः तावकाः सर्वे प्रधावन्तो रण-उत्कटाः क्षणेन एव च पार्थान् ते बहु-त्वात् समलोडयन्

Analysis

Word Lemma Parse
पीडिताः पीडय् pos=va,g=m,c=1,n=p,f=part
तावकाः तावक pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
प्रधावन्तो प्रधाव् pos=va,g=m,c=1,n=p,f=part
रण रण pos=n,comp=y
उत्कटाः उत्कट pos=a,g=m,c=1,n=p
क्षणेन क्षण pos=n,g=m,c=3,n=s
एव एव pos=i
pos=i
पार्थान् पार्थ pos=n,g=m,c=2,n=p
ते तद् pos=n,g=m,c=1,n=p
बहु बहु pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
समलोडयन् संलोडय् pos=v,p=3,n=p,l=lan