Original

सोऽहमद्य युधा जेतुमाशंसे मद्रकेश्वरम् ।तत्र यन्मानसं मह्यं तत्सर्वं निगदामि वः ॥ १८ ॥

Segmented

सो ऽहम् अद्य युधा जेतुम् आशंसे मद्रक-ईश्वरम् तत्र यत् मानसम् मह्यम् तत् सर्वम् निगदामि वः

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
अद्य अद्य pos=i
युधा युध् pos=n,g=f,c=3,n=s
जेतुम् जि pos=vi
आशंसे आशंस् pos=v,p=1,n=s,l=lat
मद्रक मद्रक pos=n,comp=y
ईश्वरम् ईश्वर pos=n,g=m,c=2,n=s
तत्र तत्र pos=i
यत् यद् pos=n,g=n,c=1,n=s
मानसम् मानस pos=n,g=n,c=1,n=s
मह्यम् मद् pos=n,g=,c=4,n=s
तत् तद् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
निगदामि निगद् pos=v,p=1,n=s,l=lat
वः त्वद् pos=n,g=,c=2,n=p