Original

यथाभागं यथोत्साहं भवन्तः कृतपौरुषाः ।भागोऽवशिष्ट एकोऽयं मम शल्यो महारथः ॥ १७ ॥

Segmented

यथाभागम् यथोत्साहम् भवन्तः कृत-पौरुषाः भागो ऽवशिष्ट एको ऽयम् मम शल्यो महा-रथः

Analysis

Word Lemma Parse
यथाभागम् यथाभागम् pos=i
यथोत्साहम् यथोत्साह pos=a,g=n,c=2,n=s
भवन्तः भवत् pos=a,g=m,c=1,n=p
कृत कृ pos=va,comp=y,f=part
पौरुषाः पौरुष pos=n,g=m,c=1,n=p
भागो भाग pos=n,g=m,c=1,n=s
ऽवशिष्ट अवशिष् pos=va,g=m,c=1,n=s,f=part
एको एक pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
शल्यो शल्य pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s