Original

भीष्मो द्रोणश्च कर्णश्च ये चान्ये पृथिवीक्षितः ।कौरवार्थे पराक्रान्ताः संग्रामे निधनं गताः ॥ १६ ॥

Segmented

भीष्मो द्रोणः च कर्णः च ये च अन्ये पृथिवीक्षितः कौरव-अर्थे पराक्रान्ताः संग्रामे निधनम् गताः

Analysis

Word Lemma Parse
भीष्मो भीष्म pos=n,g=m,c=1,n=s
द्रोणः द्रोण pos=n,g=m,c=1,n=s
pos=i
कर्णः कर्ण pos=n,g=m,c=1,n=s
pos=i
ये यद् pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
पृथिवीक्षितः पृथिवीक्षित् pos=n,g=m,c=1,n=p
कौरव कौरव pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
पराक्रान्ताः पराक्रम् pos=va,g=m,c=1,n=p,f=part
संग्रामे संग्राम pos=n,g=m,c=7,n=s
निधनम् निधन pos=n,g=n,c=2,n=s
गताः गम् pos=va,g=m,c=1,n=p,f=part