Original

जयो वास्तु वधो वेति कृतबुद्धिर्महारथः ।समाहूयाब्रवीत्सर्वान्भ्रातॄन्कृष्णं च माधवम् ॥ १५ ॥

Segmented

जयो वा अस्तु वधो वा इति कृत-बुद्धिः महा-रथः समाहूय अब्रवीत् सर्वान् भ्रातॄन् कृष्णम् च माधवम्

Analysis

Word Lemma Parse
जयो जय pos=n,g=m,c=1,n=s
वा वा pos=i
अस्तु अस् pos=v,p=3,n=s,l=lot
वधो वध pos=n,g=m,c=1,n=s
वा वा pos=i
इति इति pos=i
कृत कृ pos=va,comp=y,f=part
बुद्धिः बुद्धि pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
समाहूय समाह्वा pos=vi
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
सर्वान् सर्व pos=n,g=m,c=2,n=p
भ्रातॄन् भ्रातृ pos=n,g=m,c=2,n=p
कृष्णम् कृष्ण pos=n,g=m,c=2,n=s
pos=i
माधवम् माधव pos=n,g=m,c=2,n=s