Original

वध्यमानेष्वनीकेषु मद्रराजेन पाण्डवः ।अमर्षवशमापन्नो धर्मराजो युधिष्ठिरः ।ततः पौरुषमास्थाय मद्रराजमपीडयत् ॥ १४ ॥

Segmented

वध् अनीकेषु मद्र-राजेन पाण्डवः अमर्ष-वशम् आपन्नो धर्मराजो युधिष्ठिरः ततः पौरुषम् आस्थाय मद्र-राजम् अपीडयत्

Analysis

Word Lemma Parse
वध् वध् pos=va,g=n,c=7,n=p,f=part
अनीकेषु अनीक pos=n,g=n,c=7,n=p
मद्र मद्र pos=n,comp=y
राजेन राज pos=n,g=m,c=3,n=s
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
अमर्ष अमर्ष pos=n,comp=y
वशम् वश pos=n,g=m,c=2,n=s
आपन्नो आपद् pos=va,g=m,c=1,n=s,f=part
धर्मराजो धर्मराज pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
ततः ततस् pos=i
पौरुषम् पौरुष pos=n,g=n,c=2,n=s
आस्थाय आस्था pos=vi
मद्र मद्र pos=n,comp=y
राजम् राज pos=n,g=m,c=2,n=s
अपीडयत् पीडय् pos=v,p=3,n=s,l=lan