Original

पीड्यमानास्तु शल्येन पाण्डवा भृशविक्षताः ।प्राद्रवन्त रणं हित्वा क्रोशमाने युधिष्ठिरे ॥ १३ ॥

Segmented

पीडय् तु शल्येन पाण्डवा भृश-विक्षताः प्राद्रवन्त रणम् हित्वा क्रोशमाने युधिष्ठिरे

Analysis

Word Lemma Parse
पीडय् पीडय् pos=va,g=m,c=1,n=p,f=part
तु तु pos=i
शल्येन शल्य pos=n,g=m,c=3,n=s
पाण्डवा पाण्डव pos=n,g=m,c=1,n=p
भृश भृश pos=a,comp=y
विक्षताः विक्षन् pos=va,g=m,c=1,n=p,f=part
प्राद्रवन्त प्रद्रु pos=v,p=3,n=p,l=lan
रणम् रण pos=n,g=m,c=2,n=s
हित्वा हा pos=vi
क्रोशमाने क्रुश् pos=va,g=m,c=7,n=s,f=part
युधिष्ठिरे युधिष्ठिर pos=n,g=m,c=7,n=s